Jump to content

बुद्धो

From Wikipedia
(Redirected from बुध्दो)
बुद्धो

बुद्धधम्मस्स अनुसारेण बुद्धो एको बोधिज्ञानयुत्तो पाणी होति। एतस्स अवत्था बुद्धत्तं ति वुच्चति। थेरवादमते बुद्धो नाम सकेन वायामेन बुद्धत्तं पापुणोति। एतस्स कोपि सिक्खको (गुरु) न होति। एत्थापि सम्मासम्बुद्धो नाम बोधनस्स अनन्तरं अञ्ञानं धम्मं देसेति। पच्चेकबुद्धो'पि सकेन वायामेन एव बुद्धत्तं पापुणोति, पन सो अञ्ञानं धम्मं न देसेति।

यम् पन्न किञ्चि अत्थि न्येय्या नाम, सब्बसेव बुद्धत्ता विमोक्खन्तिकन्न्याणवसेन बुद्धो। यस्मा वा चत्तारि सच्चानि अत्तनापि बुज्झि, अन्न्येपि सत्ते बोधेसि, तस्मा एवमादीहिपि कारणेहि बुद्धो। इमस्स च पनत्थस्स विन्न्यपनात्थम् बुज्झिता सच्चानीति बुद्धो। बोधेता पजायाति बुद्धोति एवम् पवत्तो साब्बोपि निद्देसानयो (महानि. १९२) पटिसम्भिदानयो (पटि. म. १.१६२) वा वित्थरेतब्बो (विसुद्धिमग्गे १.१४१)।

This article is a stub. You can help Wikipedia by expanding it.